Narasimha Kavacham is a powerful prayer, offered by Prahlada Maharaja for seeking the protection and blessings of Lord Narasimha.

The verses of Narasimha Kavacham describe the wonderful form, unlimited prowess, and divine activities of Lord Narasimha. Chant this prayer every day to counteract negativity and make your life happy and anxiety-free. Regular recitation of Narasimha Kavacham with a pure heart will also vanquish all kinds of dangers and award you with ultimate victory and opulence.


Sri Narasimha Kavacha Mantra lyrics:

narasimha-kavacaṁ vakṣye prahlādenoditaṁ
purā sarva-rakṣā-karaṁ puṇyaṁ sarvopadrava-nāśanam

sarva-sampat-karaṁ caiva svarga-mokṣa-pradāyakam
dhyātvā nṛsiṁhaṁ deveśaṁ hema-siṁhāsana-sthitam

vivṛtāsyaṁ tri-nayanaṁ śarad-indu-sama-prabham
lakṣmyāliṅgita-vāmāṅgam vibhūtibhir upāśritam

catur-bhujaṁ komalāṅgaṁ svarṇa-kuṇḍala-śobhitam
śriyāsu-śobhitoraskaṁ ratna-keyūra-mudritam

tapta-kāncana-sankāśaṁ pīta-nirmala-vāsasam
indrādi-sura-mauliṣṭha sphuran māṇikya-dīptibhiḥ

virājita-pada-dvandvaṁ śaṅkha-cakrādi-hetibhiḥ
garutmatā chavinayāt stūyamānam mudānvitam

sva-hṛt-kamala-saṁvāsaṁ kṛtvā tu kavacaṁ pathet
nṛsiṁho me śirah pātu loka-raksātma-sambhavah

sarvago ’pi stambha-vāsaḥ phālaṁ me rakṣatu dhvanim
nṛsiṁho me dṛśau pātu soma-sūryāgni-locanaḥ

smṛtiṁ me pātu nṛhariḥ muni-varya-stuti-priyaḥ
nāsāṁ me siṁha-nāśas tu mukhaṁ lakṣmī-mukha-priyaḥ

sarva-vidyādhipaḥ pātu nṛsiṁho rasanām mama
vaktraṁ pātv indu-vadanaḥ sadā prahlāda-vanditaḥ

nṛsiṁhah pātu me kaṇṭhaṁ skandhau bhū-bharaṇānta-kṛt
divyāstra-śobhita-bhujo nṛsiṁhaḥ pātu me bhujau

karau me deva-varado nṛsiṁhaḥ pātu sarvataḥ
hṛdayaṁ yogi-sādhyaś ca nivāsaṁ pātu me hariḥ

madhyaṁ pātu hiraṇyāksa-vakṣaḥ-kukṣi-vidāraṇaḥ
nābhiṁ me pātu nṛhariḥ sva-nābhi-brahma-saṁstutaḥ

brahmāṇḍa-koṭayaḥ kaṭyāṁ yasyāsau pātu me
kaṭim guhyaṁ me pātu guhyānāṁ mantrāṇām guhya-rūpa-dhṛk

ūrū manobhavaḥ pātu jānunī nara-rūpa-dhṛk
jaṅghe pātu dharā-bhāra-hartā yo ’sau nṛ-keśarī

sura-rājya-pradaḥ pātu pādau me nṛharīśvaraḥ
sahasra-śīrṣā-puruṣaḥ pātu me sarvaśas tanum

mahograḥ pūrvataḥ pātu mahā-vīrāgrajo ’gnitaḥ
mahā-viṣṇuḥ dakṣiṇe tu mahā-jvālas tu nairṛtau

paścime pātu sarveśo diśi me sarvatomukhaḥ
nṛsiṁhaḥ pātu vāyavyāṁ saumyāṁ bheeṣaṇa-vigrahaḥ

īśānyāṁ pātu bhadro me sarva-maṅgala-dāyakaḥ
saṁsāra-bhayadaḥ pātu mṛtyor mṛtyur nṛ-keśarī

garjantaṁ garjayantam nija-bhuja-patalaṁ
sphoṭayantaṁ hatantaṁ dipyantaṁ tāpayantaṁ

divi bhuvi ditijaṁ kṣepayantam kṣipantam
krandantaṁ roṣayantaṁ diśi diśi satataṁ

saṁharantaṁ bharantaṁ vīkṣantaṁ
ghūrṇayantaṁ kara-nikara-śataiḥ divya-siṁhaṁ namāmi